रामायण - अध्याय 2 - अयोध्याकाण्ड - 2

  • 1.8k
  • 789

अध्याय 2 श्रीरामराज्याभिषेक प्रारंभ ॥ श्रीसद्‌गुरुरामचंद्राय नमः ॥ रामराज्यभिषेकाची तयारी, प्रजाजन व राजे यांची सभा : राज्याभिषेक श्रीरामासी । करावया उल्लास दशरथासी ।बोलावोनि ज्येष्ठां श्रेष्ठासी । गुह्य त्यांपासीं सांगतु ॥१॥उदार वसिष्ठादि महाॠषींसी । पृथ्वीपाळ नृपवरांसी ।सेनापती समग्रांसी । गुह्य त्यांपासीं सांगत ॥२॥अष्टादश निजप्रजांसी । बोलोवोनि अति प्रीतीसीं ।बसवोनि सन्मानेंसीं । त्यांपासीं काय मग बोले ॥३॥ परिश्रान्तोऽस्मि लोकस्य गुर्वीं धर्मधुरं वहन् ।सोऽहं विश्राममिच्छामि पुत्रं कृत्वा प्रजाहिते ॥१॥भवभ्दिरपि तत्सर्वमनुवर्तध्वमद्य वै ।अनुजातो हि मां सर्वैर्गुणैः श्रेष्ठा ममात्मजः ॥२॥पुरंदरसमो वीर्ये रामः परपुरंजयः ।तं चंद्रमिव पुष्येण युक्तं धर्मभृतां वरम् ॥३॥यौवराज्ये नियोक्तास्मि प्रातः पुरुषपुंगवम् ।अनुरुपः स वो नाथो लक्ष्मीवाल्लक्ष्मणाग्रजः ॥४॥त्रैलोक्यमपि नाथेन येन स्यान्नाथवत्तरम् ।अनेन श्रेयसा सद्यः