Kuraso

Kuraso Matrubharti Verified

@kuraso6375

(96.3k)

13

32.9k

82.3k

About You

"सन्तोषः परमो लाभः सत्सङ्गः परमा गतिः । विचारः परमं ज्ञानं शमो हि परमं सुखम् ।।"