रत्नावली-9 संस्कृतानुवादकः पं. गुलामदस्तगीरः

  • 6.4k
  • 1
  • 1.9k

रत्नावली-9 संस्कृतानुवादकः पं. गुलामदस्तगीरः लेखकः रामगोपाल ‘भावुकः’ संस्कृतानुवादकः पं. गुलामदस्तगीरः मुंबई सम्पादकः डा. विष्णुनारायण तिवारी रत्नावली - 9 संसारः आत्मवद् एव अन्येषां मूल्यांकनं करोति । मानवोचितं दौर्बल्यं आत्मवदेव इतरजनेषु आरोपयति । अनेन आरोपणेन सः किंचिदपि न संकुचति । हरको एवं चिन्तयन्ती आसीत् तदा एव महावीर-प्रसाद-जैनस्य आमन्त्रणम् आगतम् । तस्य पुत्रः ज्वरेण पीडितः जातः। आरात्रौ केनचित् जागरणीयम् आसीत् । अतः कः आह्वनीयः, तादृशं नाम सम्पूर्णे ग्रामे आसीत् केवलं हरको । एवं विचार्य तेन हरको आहूता । हरको भ्रातृजायातः आज्ञां स्वीकृत्य जैनस्य गृहं गतवती । दिनद्वयानन्तरं सा गृहं प्रत्यागतवती, अनुक्षणम् एव रत्नावली तस्याम् अभियोगं कृतवती - ‘‘हरको