Avyakta Narasimha Upanishad by JUGAL KISHORE SHARMA in Hindi Spiritual Stories PDF Home Books Hindi Books Spiritual Stories Books अव्यक्तोपनिषत् अव्यक्तोपनिषत् by JUGAL KISHORE SHARMA in Hindi Spiritual Stories 1.9k 4k अव्यक्तोपनिषत् (अव्यक्तनृसिंहोपनिषत्)(सामवेदीया)स्वाज्ञानासुरराड्ग्रासस्वज्ञाननरकेसरी ।प्रतियोगिविनिर्मुक्तं ब्रह्ममात्रं करोतु माम् ॥ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथोबलमिन्द्रियाणि च ॥ सर्वाणि सर्वं ब्रह्मोपनिषदं माहंब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरण-मस्त्वनिराकरणं मेस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्तेमयि सन्तु ते मयि सन्तु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ (सृष्टेः ...Read Moreनिर्विशेषब्रह्मस्थितिः) हरिः ॐ । पुरा किलेदं न किञ्चन्नासीन्न द्यौर्नान्तरिक्षंन पृथिवी केवलं ज्योतीरूपमनाद्यनन्तमनण्वस्थूलरूपमरूपंरूपवदविज्ञेयं ज्ञानरूपमानन्दमयमासीत् ।(परमेष्ठिप्रादुभविः)तदनन्यत्तद्द्वेधाभूद्धरितमेकं रक्तमपरम् ।तत्र यद्रक्तं तत्पुंसो रूपमभूत् । यद्धरितं तन्मायायाः ।तौ समगच्छतः । तयोर्वीर्यमेवमनन्दत् । तदवर्धत ।तदण्डमभूधैमम् । तत्परिणममानमभूत् । ततःपरमेष्ठी व्यजायत ।(परमेष्ठिनः स्वकृत्यजिज्ञासा)सोऽभिजिज्ञासत किं मे कुलं किं मेकृत्यमिति । तं ह वागदृश्यमानाभ्युवाच भोभो प्रजापतेत्वमव्यक्तादुत्पन्नोऽसि व्यक्तं ते कृत्यमिति । किमव्यक्तंयस्मादहमासिषम् । किं तद्व्यक्तं यन्मे कृत्यमिति ।साब्रवीदविज्ञेयं हि तत्सौम्य Read Less Read Full Story Download on Mobile अव्यक्तोपनिषत् More Interesting Options Hindi Short Stories Hindi Spiritual Stories Hindi Fiction Stories Hindi Motivational Stories Hindi Classic Stories Hindi Children Stories Hindi Comedy stories Hindi Magazine Hindi Poems Hindi Travel stories Hindi Women Focused Hindi Drama Hindi Love Stories Hindi Detective stories Hindi Moral Stories Hindi Adventure Stories Hindi Human Science Hindi Philosophy Hindi Health Hindi Biography Hindi Cooking Recipe Hindi Letter Hindi Horror Stories Hindi Film Reviews Hindi Mythological Stories Hindi Book Reviews Hindi Thriller Hindi Science-Fiction Hindi Business Hindi Sports Hindi Animals Hindi Astrology Hindi Science Hindi Anything JUGAL KISHORE SHARMA Follow