Balance Diet and Wellness

  • 1.7k
  • 531

ब्राह्मे मुहूर्ते उत्तिष्ठेत् स्वस्थो रक्षार्थमायुषः। व्यायामात् लभते स्वास्थ्यं दीर्घायुष्यं बलं सुखं।आरोग्यं परमं भाग्यं स्वास्थ्यं सर्वार्थसाधनम्॥  अर्धशक्त्या निषेव्यस्तु बलिभि: स्निग्धभोजिभि:।शीतकाले वसन्ते च मन्दमेव ततो अन्यदा।।  येषां न विद्या न तपो न दानं, ज्ञानं न शीलं न गुणो न धर्मः। ते मत्र्यलोके भुवि भारभूताः, मनुष्य रूपेण मृगाष्चरन्ति।।  Compared to rice and wheat flour, coarse grains have lower content of carbohydrates and higher content of dietary fibres that helps to ensure proper functioning of the digestive system. Coarse grain diet helps in reducing the risk of high blood pressure, diabetes, obesity and also heart diseases. Coarse grains generally refers to cereal grains other